Abhisambodhikramaḥ caturthaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अभिसम्बोधिक्रमः चतुर्थः

[4]

abhisambodhikramaḥ caturthaḥ

namaḥ śrīvajrasattvāya

vajrasattvaṃ namaskṛtya sarvaśūnyopadeśakam|
caturtho hyābhisambodhikramo'yaṃ vakṣyate mayā||1||

asau svayambhūrbhagavān eka evādhidaivataḥ|
upadeśapradānāt tu vajrācāryo'dhikastataḥ||2||

tatsamārādhanaṃ kṛtvā varṣaṃ māsamathāpi vā|
tasmai tuṣṭāya gurave pūjāṃ kuryāt tu śaktitaḥ||3||

yathāsvabhāvato mudrāṃ nivedyāsmai suśikṣitām|
gaṇamaṇḍalamadhye tu kuryāt pūjāṃ yathāvidhi||4||

tatastuṣṭo mahāyogī pañcakāmopabhogataḥ|
ālokasyodayaṃ kuryāt samāpattividhānataḥ||5||

kalaśādau susaṃsthāpya bodhicittaṃ prayatnataḥ|
ardharātre cābhisiñcet suśiṣyaṃ kṛpayā guruḥ||6||

abhiṣekaṃ tu samprāpya pratyūṣamaye punaḥ|
sampūjyārādhayet stotrairguruṃ śiṣyaṃ kṛtāñjaliḥ||7||

traidhātukavinirmukta ākāśasamatāṃ gataḥ|
nopariṣyasi kāmeṣu nirālamba namo'stu te||8||

aniḥśrito'si skandheṣu dhātuṣvāyataneṣu ca|
viparyāsavinirmukta nirālamba namo'stu te||9||

avikalpitasaṅkalpa apratiṣṭhitamānasa|
acintyamanasikāra nirālamba namo'stu te||10||

anālayaṃ yathākāśaṃ niṣprapañcaṃ nirañcanam|
ākāśasamacitto'si nirālamba namo'stu te||11||

draṣṭukāmo'bhisambodhiṃ sarvaśūnyasvabhāvikām|
stutvā kṛtāñjaliḥ śiṣyo guraṃ sañcodayet punaḥ||12||

prayaccha me mahānātha abhisambodhidarśanam|
karmajanmavinirmuktam ābhāsatrayavarjitam||13||

prayaccha me mahācārya vajrajñānamanuttaram|
sarvabuddhamahājñānaṃ sarvatāthāgatālayam||14||

prayaccha me mahāvajra kāyavākcittaśodhanam|
anādinidhanaṃ śāntaṃ sarvakleśaviśodhanam||15||

evamārādhito yogī sadbhūtaguṇakīrtanaiḥ|
śiṣye kāruṇyamutpādya kramamevamathārabhet||16||

āloko rātribhāgaḥ sphuṭaravikiraṇaḥ syād divālokabhāsaḥ|
sandhyālokopalabdhaḥ prakṛtibhirasakṛd yujyate svābhiretat|

no rātrirnāpi sandhyā na ca bhavati divā yaḥ prakṛtyā vimuktaḥ
sa syād bodhikṣaṇo'yaṃ varagurukathito yogināmeva gamyaḥ||17||

naiśaṃ dhvāntaṃ vinaṣṭaṃ vyapagatamakhilaṃ sāndhyatejastu yasmin
bhāsvānnodeti yāvat kṣaṇa iha vimale darśayed bhūtakoṭim|

śiṣyāyācāryamukhyo vinihatatimiro bāhyasambodhidṛṣṭyā
prāpnotyadhyātmasaukhyaṃ vyapagatakaluṣaṃ buddhabodhiṃ kṣaṇena||18||

anādibhūtaṃ tvathavādibhūtaṃ
amadhyabhūtaṃ tvatha madhyabhūtam|
anantabhūtaṃ tvathavāntabhūtaṃ
tat sarvaśūnyaṃ pravadanti santaḥ||19||

gamanāgamanaṃ ca yatra nāsti
kṣayavṛddhī na cāpyabhāvabhāvau|
ativismayarūpam arūpyavismayaṃ
sthitimannāpi na cāpi gatvaram||20||

yadasti-nāstivyavahāramuktaṃ
na puṇyarūpaṃ na ca pāparūpam|
na puṇyapāpātmakamagrabhūtaṃ
tat sarvaśūnyaṃ pravadanti buddhāḥ||21||

evaṃvidhaṃ tattvamavāpya yogī
carācarātmā jagadekabandhuḥ|
yaḥ paryaṭejjñānamayo nṛsiṃhaḥ
kṛtsnaṃ jagat so'vyayakāyalābhī||22||

sa jihyakāyo'pyavijihyakāyaḥ
so'nāsano'pyāsanabandhadhīraḥ|
samīlitākṣo'pi vibuddhanetraḥ
samāhitaḥ sanna samāhitau'sau||23||

sa vāgyuto vāgasamanvito'pi
bhogānvitaḥ so'pi virupavṛttiḥ|
sa lokanāthaḥ parabhṛtyabhūto
yastattvavit kṣīṇasamastadoṣaḥ||24||

prāptopadeśakaḥ śiṣyo dvidhā yogamathābhyaset|
piṇḍagrāhakrameṇaiva tathā caivānubhedataḥ||25||

śirasaḥ pādato cāpi yāvaddhṛdayamāgataḥ|
bhūtakoṭiṃ viśed yogī piṇḍagrāha iti smṛtaḥ||26||

sthāvaraṃ jaṅgamaṃ caiva pūrvaṃ kṛtvā prabhāsvaram|
paścāt kuryāt tathā''tmānam anubhedakramo hyayam||27||

śvāsavāto yathā''darśe layaṃ gacchati sarvataḥ|
bhūtakoṭiṃ tathā yogī praviśocca muhurmuhuḥ||28||

gacchaṃstiṣṭhan svapan bhuñjannunmiṣan nimiṣan hasan|
anena dhyānayogena sadā tiṣṭhati tattvavit||29||

sattvārtho'pi kadācit syāt tattatsārūpyaraśminā|
vāyuvijñānayuktena svādhiṣṭhānakrameṇa tu||30||

yathā nadījalāt svacchānmīnamuttiṣṭhate drutam|
sarvaśūnyāt tathā svacchānmāyājālamudīryate||31||

pañcabuddhakulāyattā mahāmudrādikalpanā|
pañcaraśmisamucchreyā gagane śakracāpavat||32||

mudrābandhaṃ prakuryād vā mantraṃ cāpi japed yadi|
sarvamanyat prakuryācca sarvaśūnyapade sthitaḥ||33||

sarvabhuk sarvapaścaiva sarvavandī ca sarvagaḥ|
sarvakṛt sarvaliṅgī ca sarvaśūnyena sidhyati||34||

prāptopadeśaḥ subhagaḥ suśiṣyo
baudhau hi cittaṃ paramārthanāma|
guroḥ sakāśāt punarādadīta
kṛtāñjalirdhāritapuṣpahastaḥ||35||

sarvabhāvavigataṃ skandhadhātvāyatanagrāhyagrāhakavarjitaṃ dharmanairātmyasamatayā svacittam ādyanutpannaṃ śūnyatāsvabhāvamiti|

tatastu gurave dadyād dakṣiṇāṃ tvanurūpataḥ|
ratnaṃ gṛhaṃ vā hastyaśvaṃ grāmaṃ vā śayanāsanam||36||

dāsaṃ dāsīṃ priyāṃ bhāryāṃ putrīṃ cāpyativarṇabhām|
ātmānaṃ cāpi yaddadyāt kimanyadavaśiṣyate||37||

prāptācāryaprasādo vimaladṛḍhamatiḥ sarvabhāvasvabhāvaḥ
svacchaṃ śuddhaṃ susūkṣmaṃ paramaśivamayaṃ buddhanirvāṇadhātum|
nirdvandvaṃ nirvikalpaṃ satatasukhamayaṃ bhāvayet tattvayogī
puṇyāpuṇyād vimuktaḥ svayamiha bhagavān jāyate vajrasattvaḥ||38||

|paramarahasyasukhābhisambodhikramaścaturthaḥ samāptaḥ||

kṛtiriyam ācāryanāgārjunapādānām| granthapramāṇamasya ślokāścatvāriṃśat|